A 620-24 Pūjāvidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 620/24
Title: Pūjāvidhi
Dimensions: 19.5 x 7.2 cm x 21 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/613
Remarks:


Reel No. A 620-24 Inventory No. 55902

Title #Āmnāyapūjāvidhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyasaphu

Size 19.5 x 7.2 cm

Folios 21

Lines per Folio 6

Place of Deposit NAK

Accession No. 1/1696/613

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ siddhilakṣmīdevyai namaḥ ||

tato guru namaskāra ||

akhaṃṇḍamaṇḍalālaṃtyādi (2) ||

gurubrahmātyādi ||

aiṃ 5 khphreṃ sakalaśatru pramarthanidevi astrāya phaṭ || pādukāṃ 4 || (3)

oṃ hūṃ phaṭ vajrapaṃjare svāhā 3 ||

aiṃ 5 calama kulekulamacare hraṃ hūṃ phaṭ svāhā ||     || (4)

tato nyāsa ||

khphreṃ sakalaśatru pramathani astrāye phaṭ ||

karesośvadhanaṃ || 4 || (exp. 23b1–4)

End

jarapātra pujā || gāyatri || śrīsaṃvarttā || trideva || baliṃ || mudrā ||

haṃsasnā(2)ya pādukāṃ || ityādi āsana saṃpujye ||

aiṃ 5 a ā rudracaṇḍā bahmāni(!) aśitāṅga(3)bhairavāya pādukāṃ ||

ityādikramena 8 || bariṃ || ādhārasaktetyādi 8 || mahiṣā || (4) siṃhāsnāya || tyādi || nama śrī hrīṃ caṇḍacogrā || tyādi || bariṃ ||

ai 5 oṃ hrīṃ rājaprade (5) ▒ ugracaṇḍā ripumarddani huṃ phreṃ

sadā rakṣa 2 tvāṃ māṃ juṃsaḥ mṛtyuhare pādukāṃ || (6)

ṣaḍaṃga || bariṃ || tvāka māhābarina dhunake ||

ā[[vāhanā]]di yonimudrā || namaḥ śrīnāthāya || (exp. 23t1–6)

Colophon

(fol. )

Microfilm Details

Reel No. A 620/24

Date of Filming 30-08-1973

Exposures 27

Used Copy Kathmandu

Type of Film positive

Remarks 2 and 3, 8 and 9, are two exposures of the same folio.

The exposures 10, 15, 16, 21 and 27 are out of focus.

Catalogued by JM/KT

Date 08-02-2007

Bibliography